B 191-7 Paścimāmnāyagurumaṇḍalapūjā

Manuscript culture infobox

Filmed in: B 191/7
Title: Paścimāmnāyagurumaṇḍalapūjā
Dimensions: 0 x 0 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1061
Remarks:


Reel No. B 0191/07

Inventory No. 50331

Title Paścimāmnāyagurumaṇḍalapūjā

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material Paper / Thyasaphu

State incomplete

Size ?? cm

Binding Hole(s)

Folios 33

Lines per Page 9

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1061

Manuscript Features

Excerpts

Beginning

geśvari siddhamātā vibhuḥ śabdarā((śī))ti yonyārṇṇave vāgviśuddhyā siddivāgeśvarī mātṛkās tv evam icchā

mriyā maṅgalāsiddhilakṣmī vibhūtiḥ subhūtir gatiḥ sāsvatākhyānti nārāyaṇī raktacaṇḍākarālekṣaṇā

bhīṣmarūpā mahocchūṣmayogapriyā tvañ jayantyā jitā rudrasaṃmohanī |

tvan navātmādevasya cotsaṅgayānāśrite mantramārgānuger mātṛbhir vvirapānānuraktaiḥ

subhaktaiś ca saṃpūjyase devi pañcāṃmṛtair ddivyapānotsavaiḥ || (!)(!) (exp. 2t1–6)

End

caritre kāmuke caiva devikoṭṭaṃ tathāṣṭadhā ||

tathā kālī (u)mādevī devadūtī namo stu te ||


rudrakālī mahādevī carmmamuṇḍā bhayāvahā ||

mahāmahocchūṣmamahā sānte namaste śaktirūpiṇī |


bhurbhuvaḥ sveti svāhānte dayāṃ kuru kuruṣva me |

jñānahīno mahāmāye cetad icchāmi vedituṃ ||


yas tv idaṃ paṭhate stotran trisandhyāṃ caiva mānavaḥ ||

prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ || (exp. 34t1–5)


Colophon(s)

iti śivaśaktisamarasatvamahāmāyāstavaḥ samāptaḥ || ❁ || … (exp. 34t5–6)

Microfilm Details

Reel No. B 0191/07

Date of Filming not indicated

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 06-06-2012

Bibliography